Declension table of ?atiduścarā

Deva

FeminineSingularDualPlural
Nominativeatiduścarā atiduścare atiduścarāḥ
Vocativeatiduścare atiduścare atiduścarāḥ
Accusativeatiduścarām atiduścare atiduścarāḥ
Instrumentalatiduścarayā atiduścarābhyām atiduścarābhiḥ
Dativeatiduścarāyai atiduścarābhyām atiduścarābhyaḥ
Ablativeatiduścarāyāḥ atiduścarābhyām atiduścarābhyaḥ
Genitiveatiduścarāyāḥ atiduścarayoḥ atiduścarāṇām
Locativeatiduścarāyām atiduścarayoḥ atiduścarāsu

Adverb -atiduścaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria