Declension table of atidūra

Deva

MasculineSingularDualPlural
Nominativeatidūraḥ atidūrau atidūrāḥ
Vocativeatidūra atidūrau atidūrāḥ
Accusativeatidūram atidūrau atidūrān
Instrumentalatidūreṇa atidūrābhyām atidūraiḥ atidūrebhiḥ
Dativeatidūrāya atidūrābhyām atidūrebhyaḥ
Ablativeatidūrāt atidūrābhyām atidūrebhyaḥ
Genitiveatidūrasya atidūrayoḥ atidūrāṇām
Locativeatidūre atidūrayoḥ atidūreṣu

Compound atidūra -

Adverb -atidūram -atidūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria