Declension table of atidhavala

Deva

MasculineSingularDualPlural
Nominativeatidhavalaḥ atidhavalau atidhavalāḥ
Vocativeatidhavala atidhavalau atidhavalāḥ
Accusativeatidhavalam atidhavalau atidhavalān
Instrumentalatidhavalena atidhavalābhyām atidhavalaiḥ atidhavalebhiḥ
Dativeatidhavalāya atidhavalābhyām atidhavalebhyaḥ
Ablativeatidhavalāt atidhavalābhyām atidhavalebhyaḥ
Genitiveatidhavalasya atidhavalayoḥ atidhavalānām
Locativeatidhavale atidhavalayoḥ atidhavaleṣu

Compound atidhavala -

Adverb -atidhavalam -atidhavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria