Declension table of ?atidhārmikā

Deva

FeminineSingularDualPlural
Nominativeatidhārmikā atidhārmike atidhārmikāḥ
Vocativeatidhārmike atidhārmike atidhārmikāḥ
Accusativeatidhārmikām atidhārmike atidhārmikāḥ
Instrumentalatidhārmikayā atidhārmikābhyām atidhārmikābhiḥ
Dativeatidhārmikāyai atidhārmikābhyām atidhārmikābhyaḥ
Ablativeatidhārmikāyāḥ atidhārmikābhyām atidhārmikābhyaḥ
Genitiveatidhārmikāyāḥ atidhārmikayoḥ atidhārmikāṇām
Locativeatidhārmikāyām atidhārmikayoḥ atidhārmikāsu

Adverb -atidhārmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria