Declension table of atideśa

Deva

NeuterSingularDualPlural
Nominativeatideśam atideśe atideśāni
Vocativeatideśa atideśe atideśāni
Accusativeatideśam atideśe atideśāni
Instrumentalatideśena atideśābhyām atideśaiḥ
Dativeatideśāya atideśābhyām atideśebhyaḥ
Ablativeatideśāt atideśābhyām atideśebhyaḥ
Genitiveatideśasya atideśayoḥ atideśānām
Locativeatideśe atideśayoḥ atideśeṣu

Compound atideśa -

Adverb -atideśam -atideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria