Declension table of aticārin

Deva

NeuterSingularDualPlural
Nominativeaticāri aticāriṇī aticārīṇi
Vocativeaticārin aticāri aticāriṇī aticārīṇi
Accusativeaticāri aticāriṇī aticārīṇi
Instrumentalaticāriṇā aticāribhyām aticāribhiḥ
Dativeaticāriṇe aticāribhyām aticāribhyaḥ
Ablativeaticāriṇaḥ aticāribhyām aticāribhyaḥ
Genitiveaticāriṇaḥ aticāriṇoḥ aticāriṇām
Locativeaticāriṇi aticāriṇoḥ aticāriṣu

Compound aticāri -

Adverb -aticāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria