Declension table of atapasya

Deva

NeuterSingularDualPlural
Nominativeatapasyam atapasye atapasyāni
Vocativeatapasya atapasye atapasyāni
Accusativeatapasyam atapasye atapasyāni
Instrumentalatapasyena atapasyābhyām atapasyaiḥ
Dativeatapasyāya atapasyābhyām atapasyebhyaḥ
Ablativeatapasyāt atapasyābhyām atapasyebhyaḥ
Genitiveatapasyasya atapasyayoḥ atapasyānām
Locativeatapasye atapasyayoḥ atapasyeṣu

Compound atapasya -

Adverb -atapasyam -atapasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria