Declension table of ?apūpavatī

Deva

FeminineSingularDualPlural
Nominativeapūpavatī apūpavatyau apūpavatyaḥ
Vocativeapūpavati apūpavatyau apūpavatyaḥ
Accusativeapūpavatīm apūpavatyau apūpavatīḥ
Instrumentalapūpavatyā apūpavatībhyām apūpavatībhiḥ
Dativeapūpavatyai apūpavatībhyām apūpavatībhyaḥ
Ablativeapūpavatyāḥ apūpavatībhyām apūpavatībhyaḥ
Genitiveapūpavatyāḥ apūpavatyoḥ apūpavatīnām
Locativeapūpavatyām apūpavatyoḥ apūpavatīṣu

Compound apūpavati - apūpavatī -

Adverb -apūpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria