Declension table of apekṣya

Deva

MasculineSingularDualPlural
Nominativeapekṣyaḥ apekṣyau apekṣyāḥ
Vocativeapekṣya apekṣyau apekṣyāḥ
Accusativeapekṣyam apekṣyau apekṣyān
Instrumentalapekṣyeṇa apekṣyābhyām apekṣyaiḥ apekṣyebhiḥ
Dativeapekṣyāya apekṣyābhyām apekṣyebhyaḥ
Ablativeapekṣyāt apekṣyābhyām apekṣyebhyaḥ
Genitiveapekṣyasya apekṣyayoḥ apekṣyāṇām
Locativeapekṣye apekṣyayoḥ apekṣyeṣu

Compound apekṣya -

Adverb -apekṣyam -apekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria