Declension table of aparaśikha

Deva

NeuterSingularDualPlural
Nominativeaparaśikham aparaśikhe aparaśikhāni
Vocativeaparaśikha aparaśikhe aparaśikhāni
Accusativeaparaśikham aparaśikhe aparaśikhāni
Instrumentalaparaśikhena aparaśikhābhyām aparaśikhaiḥ
Dativeaparaśikhāya aparaśikhābhyām aparaśikhebhyaḥ
Ablativeaparaśikhāt aparaśikhābhyām aparaśikhebhyaḥ
Genitiveaparaśikhasya aparaśikhayoḥ aparaśikhānām
Locativeaparaśikhe aparaśikhayoḥ aparaśikheṣu

Compound aparaśikha -

Adverb -aparaśikham -aparaśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria