Declension table of apagṛha

Deva

MasculineSingularDualPlural
Nominativeapagṛhaḥ apagṛhau apagṛhāḥ
Vocativeapagṛha apagṛhau apagṛhāḥ
Accusativeapagṛham apagṛhau apagṛhān
Instrumentalapagṛheṇa apagṛhābhyām apagṛhaiḥ apagṛhebhiḥ
Dativeapagṛhāya apagṛhābhyām apagṛhebhyaḥ
Ablativeapagṛhāt apagṛhābhyām apagṛhebhyaḥ
Genitiveapagṛhasya apagṛhayoḥ apagṛhāṇām
Locativeapagṛhe apagṛhayoḥ apagṛheṣu

Compound apagṛha -

Adverb -apagṛham -apagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria