Declension table of anvarthanāman

Deva

MasculineSingularDualPlural
Nominativeanvarthanāmā anvarthanāmānau anvarthanāmānaḥ
Vocativeanvarthanāman anvarthanāmānau anvarthanāmānaḥ
Accusativeanvarthanāmānam anvarthanāmānau anvarthanāmnaḥ
Instrumentalanvarthanāmnā anvarthanāmabhyām anvarthanāmabhiḥ
Dativeanvarthanāmne anvarthanāmabhyām anvarthanāmabhyaḥ
Ablativeanvarthanāmnaḥ anvarthanāmabhyām anvarthanāmabhyaḥ
Genitiveanvarthanāmnaḥ anvarthanāmnoḥ anvarthanāmnām
Locativeanvarthanāmni anvarthanāmani anvarthanāmnoḥ anvarthanāmasu

Compound anvarthanāma -

Adverb -anvarthanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria