Declension table of anvākhyeya

Deva

MasculineSingularDualPlural
Nominativeanvākhyeyaḥ anvākhyeyau anvākhyeyāḥ
Vocativeanvākhyeya anvākhyeyau anvākhyeyāḥ
Accusativeanvākhyeyam anvākhyeyau anvākhyeyān
Instrumentalanvākhyeyena anvākhyeyābhyām anvākhyeyaiḥ anvākhyeyebhiḥ
Dativeanvākhyeyāya anvākhyeyābhyām anvākhyeyebhyaḥ
Ablativeanvākhyeyāt anvākhyeyābhyām anvākhyeyebhyaḥ
Genitiveanvākhyeyasya anvākhyeyayoḥ anvākhyeyānām
Locativeanvākhyeye anvākhyeyayoḥ anvākhyeyeṣu

Compound anvākhyeya -

Adverb -anvākhyeyam -anvākhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria