Declension table of anusyūtatva

Deva

NeuterSingularDualPlural
Nominativeanusyūtatvam anusyūtatve anusyūtatvāni
Vocativeanusyūtatva anusyūtatve anusyūtatvāni
Accusativeanusyūtatvam anusyūtatve anusyūtatvāni
Instrumentalanusyūtatvena anusyūtatvābhyām anusyūtatvaiḥ
Dativeanusyūtatvāya anusyūtatvābhyām anusyūtatvebhyaḥ
Ablativeanusyūtatvāt anusyūtatvābhyām anusyūtatvebhyaḥ
Genitiveanusyūtatvasya anusyūtatvayoḥ anusyūtatvānām
Locativeanusyūtatve anusyūtatvayoḥ anusyūtatveṣu

Compound anusyūtatva -

Adverb -anusyūtatvam -anusyūtatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria