Declension table of anupapannatva

Deva

NeuterSingularDualPlural
Nominativeanupapannatvam anupapannatve anupapannatvāni
Vocativeanupapannatva anupapannatve anupapannatvāni
Accusativeanupapannatvam anupapannatve anupapannatvāni
Instrumentalanupapannatvena anupapannatvābhyām anupapannatvaiḥ
Dativeanupapannatvāya anupapannatvābhyām anupapannatvebhyaḥ
Ablativeanupapannatvāt anupapannatvābhyām anupapannatvebhyaḥ
Genitiveanupapannatvasya anupapannatvayoḥ anupapannatvānām
Locativeanupapannatve anupapannatvayoḥ anupapannatveṣu

Compound anupapannatva -

Adverb -anupapannatvam -anupapannatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria