Declension table of anuṣaṅga

Deva

MasculineSingularDualPlural
Nominativeanuṣaṅgaḥ anuṣaṅgau anuṣaṅgāḥ
Vocativeanuṣaṅga anuṣaṅgau anuṣaṅgāḥ
Accusativeanuṣaṅgam anuṣaṅgau anuṣaṅgān
Instrumentalanuṣaṅgeṇa anuṣaṅgābhyām anuṣaṅgaiḥ anuṣaṅgebhiḥ
Dativeanuṣaṅgāya anuṣaṅgābhyām anuṣaṅgebhyaḥ
Ablativeanuṣaṅgāt anuṣaṅgābhyām anuṣaṅgebhyaḥ
Genitiveanuṣaṅgasya anuṣaṅgayoḥ anuṣaṅgāṇām
Locativeanuṣaṅge anuṣaṅgayoḥ anuṣaṅgeṣu

Compound anuṣaṅga -

Adverb -anuṣaṅgam -anuṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria