Declension table of ?antevāsinī

Deva

FeminineSingularDualPlural
Nominativeantevāsinī antevāsinyau antevāsinyaḥ
Vocativeantevāsini antevāsinyau antevāsinyaḥ
Accusativeantevāsinīm antevāsinyau antevāsinīḥ
Instrumentalantevāsinyā antevāsinībhyām antevāsinībhiḥ
Dativeantevāsinyai antevāsinībhyām antevāsinībhyaḥ
Ablativeantevāsinyāḥ antevāsinībhyām antevāsinībhyaḥ
Genitiveantevāsinyāḥ antevāsinyoḥ antevāsinīnām
Locativeantevāsinyām antevāsinyoḥ antevāsinīṣu

Compound antevāsini - antevāsinī -

Adverb -antevāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria