Declension table of antaraṅgāri

Deva

MasculineSingularDualPlural
Nominativeantaraṅgāriḥ antaraṅgārī antaraṅgārayaḥ
Vocativeantaraṅgāre antaraṅgārī antaraṅgārayaḥ
Accusativeantaraṅgārim antaraṅgārī antaraṅgārīn
Instrumentalantaraṅgāriṇā antaraṅgāribhyām antaraṅgāribhiḥ
Dativeantaraṅgāraye antaraṅgāribhyām antaraṅgāribhyaḥ
Ablativeantaraṅgāreḥ antaraṅgāribhyām antaraṅgāribhyaḥ
Genitiveantaraṅgāreḥ antaraṅgāryoḥ antaraṅgārīṇām
Locativeantaraṅgārau antaraṅgāryoḥ antaraṅgāriṣu

Compound antaraṅgāri -

Adverb -antaraṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria