Declension table of ?anabhīṣṭā

Deva

FeminineSingularDualPlural
Nominativeanabhīṣṭā anabhīṣṭe anabhīṣṭāḥ
Vocativeanabhīṣṭe anabhīṣṭe anabhīṣṭāḥ
Accusativeanabhīṣṭām anabhīṣṭe anabhīṣṭāḥ
Instrumentalanabhīṣṭayā anabhīṣṭābhyām anabhīṣṭābhiḥ
Dativeanabhīṣṭāyai anabhīṣṭābhyām anabhīṣṭābhyaḥ
Ablativeanabhīṣṭāyāḥ anabhīṣṭābhyām anabhīṣṭābhyaḥ
Genitiveanabhīṣṭāyāḥ anabhīṣṭayoḥ anabhīṣṭānām
Locativeanabhīṣṭāyām anabhīṣṭayoḥ anabhīṣṭāsu

Adverb -anabhīṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria