Declension table of aktādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativeaktādhikaraṇam aktādhikaraṇe aktādhikaraṇāni
Vocativeaktādhikaraṇa aktādhikaraṇe aktādhikaraṇāni
Accusativeaktādhikaraṇam aktādhikaraṇe aktādhikaraṇāni
Instrumentalaktādhikaraṇena aktādhikaraṇābhyām aktādhikaraṇaiḥ
Dativeaktādhikaraṇāya aktādhikaraṇābhyām aktādhikaraṇebhyaḥ
Ablativeaktādhikaraṇāt aktādhikaraṇābhyām aktādhikaraṇebhyaḥ
Genitiveaktādhikaraṇasya aktādhikaraṇayoḥ aktādhikaraṇānām
Locativeaktādhikaraṇe aktādhikaraṇayoḥ aktādhikaraṇeṣu

Compound aktādhikaraṇa -

Adverb -aktādhikaraṇam -aktādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria