Declension table of akhaṇḍapakṣa

Deva

MasculineSingularDualPlural
Nominativeakhaṇḍapakṣaḥ akhaṇḍapakṣau akhaṇḍapakṣāḥ
Vocativeakhaṇḍapakṣa akhaṇḍapakṣau akhaṇḍapakṣāḥ
Accusativeakhaṇḍapakṣam akhaṇḍapakṣau akhaṇḍapakṣān
Instrumentalakhaṇḍapakṣeṇa akhaṇḍapakṣābhyām akhaṇḍapakṣaiḥ akhaṇḍapakṣebhiḥ
Dativeakhaṇḍapakṣāya akhaṇḍapakṣābhyām akhaṇḍapakṣebhyaḥ
Ablativeakhaṇḍapakṣāt akhaṇḍapakṣābhyām akhaṇḍapakṣebhyaḥ
Genitiveakhaṇḍapakṣasya akhaṇḍapakṣayoḥ akhaṇḍapakṣāṇām
Locativeakhaṇḍapakṣe akhaṇḍapakṣayoḥ akhaṇḍapakṣeṣu

Compound akhaṇḍapakṣa -

Adverb -akhaṇḍapakṣam -akhaṇḍapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria