Declension table of akhaṇḍabhārata

Deva

NeuterSingularDualPlural
Nominativeakhaṇḍabhāratam akhaṇḍabhārate akhaṇḍabhāratāni
Vocativeakhaṇḍabhārata akhaṇḍabhārate akhaṇḍabhāratāni
Accusativeakhaṇḍabhāratam akhaṇḍabhārate akhaṇḍabhāratāni
Instrumentalakhaṇḍabhāratena akhaṇḍabhāratābhyām akhaṇḍabhārataiḥ
Dativeakhaṇḍabhāratāya akhaṇḍabhāratābhyām akhaṇḍabhāratebhyaḥ
Ablativeakhaṇḍabhāratāt akhaṇḍabhāratābhyām akhaṇḍabhāratebhyaḥ
Genitiveakhaṇḍabhāratasya akhaṇḍabhāratayoḥ akhaṇḍabhāratānām
Locativeakhaṇḍabhārate akhaṇḍabhāratayoḥ akhaṇḍabhārateṣu

Compound akhaṇḍabhārata -

Adverb -akhaṇḍabhāratam -akhaṇḍabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria