Declension table of akarṇadhāra

Deva

NeuterSingularDualPlural
Nominativeakarṇadhāram akarṇadhāre akarṇadhārāṇi
Vocativeakarṇadhāra akarṇadhāre akarṇadhārāṇi
Accusativeakarṇadhāram akarṇadhāre akarṇadhārāṇi
Instrumentalakarṇadhāreṇa akarṇadhārābhyām akarṇadhāraiḥ
Dativeakarṇadhārāya akarṇadhārābhyām akarṇadhārebhyaḥ
Ablativeakarṇadhārāt akarṇadhārābhyām akarṇadhārebhyaḥ
Genitiveakarṇadhārasya akarṇadhārayoḥ akarṇadhārāṇām
Locativeakarṇadhāre akarṇadhārayoḥ akarṇadhāreṣu

Compound akarṇadhāra -

Adverb -akarṇadhāram -akarṇadhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria