Declension table of akārānta

Deva

NeuterSingularDualPlural
Nominativeakārāntam akārānte akārāntāni
Vocativeakārānta akārānte akārāntāni
Accusativeakārāntam akārānte akārāntāni
Instrumentalakārāntena akārāntābhyām akārāntaiḥ
Dativeakārāntāya akārāntābhyām akārāntebhyaḥ
Ablativeakārāntāt akārāntābhyām akārāntebhyaḥ
Genitiveakārāntasya akārāntayoḥ akārāntānām
Locativeakārānte akārāntayoḥ akārānteṣu

Compound akārānta -

Adverb -akārāntam -akārāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria