Declension table of akālakṣepa

Deva

MasculineSingularDualPlural
Nominativeakālakṣepaḥ akālakṣepau akālakṣepāḥ
Vocativeakālakṣepa akālakṣepau akālakṣepāḥ
Accusativeakālakṣepam akālakṣepau akālakṣepān
Instrumentalakālakṣepeṇa akālakṣepābhyām akālakṣepaiḥ akālakṣepebhiḥ
Dativeakālakṣepāya akālakṣepābhyām akālakṣepebhyaḥ
Ablativeakālakṣepāt akālakṣepābhyām akālakṣepebhyaḥ
Genitiveakālakṣepasya akālakṣepayoḥ akālakṣepāṇām
Locativeakālakṣepe akālakṣepayoḥ akālakṣepeṣu

Compound akālakṣepa -

Adverb -akālakṣepam -akālakṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria