Declension table of akṣobhya

Deva

MasculineSingularDualPlural
Nominativeakṣobhyaḥ akṣobhyau akṣobhyāḥ
Vocativeakṣobhya akṣobhyau akṣobhyāḥ
Accusativeakṣobhyam akṣobhyau akṣobhyān
Instrumentalakṣobhyeṇa akṣobhyābhyām akṣobhyaiḥ akṣobhyebhiḥ
Dativeakṣobhyāya akṣobhyābhyām akṣobhyebhyaḥ
Ablativeakṣobhyāt akṣobhyābhyām akṣobhyebhyaḥ
Genitiveakṣobhyasya akṣobhyayoḥ akṣobhyāṇām
Locativeakṣobhye akṣobhyayoḥ akṣobhyeṣu

Compound akṣobhya -

Adverb -akṣobhyam -akṣobhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria