Declension table of akṣiti

Deva

FeminineSingularDualPlural
Nominativeakṣitiḥ akṣitī akṣitayaḥ
Vocativeakṣite akṣitī akṣitayaḥ
Accusativeakṣitim akṣitī akṣitīḥ
Instrumentalakṣityā akṣitibhyām akṣitibhiḥ
Dativeakṣityai akṣitaye akṣitibhyām akṣitibhyaḥ
Ablativeakṣityāḥ akṣiteḥ akṣitibhyām akṣitibhyaḥ
Genitiveakṣityāḥ akṣiteḥ akṣityoḥ akṣitīnām
Locativeakṣityām akṣitau akṣityoḥ akṣitiṣu

Compound akṣiti -

Adverb -akṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria