Declension table of akṣigata

Deva

NeuterSingularDualPlural
Nominativeakṣigatam akṣigate akṣigatāni
Vocativeakṣigata akṣigate akṣigatāni
Accusativeakṣigatam akṣigate akṣigatāni
Instrumentalakṣigatena akṣigatābhyām akṣigataiḥ
Dativeakṣigatāya akṣigatābhyām akṣigatebhyaḥ
Ablativeakṣigatāt akṣigatābhyām akṣigatebhyaḥ
Genitiveakṣigatasya akṣigatayoḥ akṣigatānām
Locativeakṣigate akṣigatayoḥ akṣigateṣu

Compound akṣigata -

Adverb -akṣigatam -akṣigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria