Declension table of akṣauhiṇīpati

Deva

MasculineSingularDualPlural
Nominativeakṣauhiṇīpatiḥ akṣauhiṇīpatī akṣauhiṇīpatayaḥ
Vocativeakṣauhiṇīpate akṣauhiṇīpatī akṣauhiṇīpatayaḥ
Accusativeakṣauhiṇīpatim akṣauhiṇīpatī akṣauhiṇīpatīn
Instrumentalakṣauhiṇīpatinā akṣauhiṇīpatibhyām akṣauhiṇīpatibhiḥ
Dativeakṣauhiṇīpataye akṣauhiṇīpatibhyām akṣauhiṇīpatibhyaḥ
Ablativeakṣauhiṇīpateḥ akṣauhiṇīpatibhyām akṣauhiṇīpatibhyaḥ
Genitiveakṣauhiṇīpateḥ akṣauhiṇīpatyoḥ akṣauhiṇīpatīnām
Locativeakṣauhiṇīpatau akṣauhiṇīpatyoḥ akṣauhiṇīpatiṣu

Compound akṣauhiṇīpati -

Adverb -akṣauhiṇīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria