Declension table of akṣaramuṣṭikākathana

Deva

NeuterSingularDualPlural
Nominativeakṣaramuṣṭikākathanam akṣaramuṣṭikākathane akṣaramuṣṭikākathanāni
Vocativeakṣaramuṣṭikākathana akṣaramuṣṭikākathane akṣaramuṣṭikākathanāni
Accusativeakṣaramuṣṭikākathanam akṣaramuṣṭikākathane akṣaramuṣṭikākathanāni
Instrumentalakṣaramuṣṭikākathanena akṣaramuṣṭikākathanābhyām akṣaramuṣṭikākathanaiḥ
Dativeakṣaramuṣṭikākathanāya akṣaramuṣṭikākathanābhyām akṣaramuṣṭikākathanebhyaḥ
Ablativeakṣaramuṣṭikākathanāt akṣaramuṣṭikākathanābhyām akṣaramuṣṭikākathanebhyaḥ
Genitiveakṣaramuṣṭikākathanasya akṣaramuṣṭikākathanayoḥ akṣaramuṣṭikākathanānām
Locativeakṣaramuṣṭikākathane akṣaramuṣṭikākathanayoḥ akṣaramuṣṭikākathaneṣu

Compound akṣaramuṣṭikākathana -

Adverb -akṣaramuṣṭikākathanam -akṣaramuṣṭikākathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria