Declension table of akṣaradhāman

Deva

NeuterSingularDualPlural
Nominativeakṣaradhāma akṣaradhāmnī akṣaradhāmāni
Vocativeakṣaradhāman akṣaradhāma akṣaradhāmnī akṣaradhāmāni
Accusativeakṣaradhāma akṣaradhāmnī akṣaradhāmāni
Instrumentalakṣaradhāmnā akṣaradhāmabhyām akṣaradhāmabhiḥ
Dativeakṣaradhāmne akṣaradhāmabhyām akṣaradhāmabhyaḥ
Ablativeakṣaradhāmnaḥ akṣaradhāmabhyām akṣaradhāmabhyaḥ
Genitiveakṣaradhāmnaḥ akṣaradhāmnoḥ akṣaradhāmnām
Locativeakṣaradhāmni akṣaradhāmani akṣaradhāmnoḥ akṣaradhāmasu

Compound akṣaradhāma -

Adverb -akṣaradhāma -akṣaradhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria