Declension table of akṣarāvali

Deva

FeminineSingularDualPlural
Nominativeakṣarāvaliḥ akṣarāvalī akṣarāvalayaḥ
Vocativeakṣarāvale akṣarāvalī akṣarāvalayaḥ
Accusativeakṣarāvalim akṣarāvalī akṣarāvalīḥ
Instrumentalakṣarāvalyā akṣarāvalibhyām akṣarāvalibhiḥ
Dativeakṣarāvalyai akṣarāvalaye akṣarāvalibhyām akṣarāvalibhyaḥ
Ablativeakṣarāvalyāḥ akṣarāvaleḥ akṣarāvalibhyām akṣarāvalibhyaḥ
Genitiveakṣarāvalyāḥ akṣarāvaleḥ akṣarāvalyoḥ akṣarāvalīnām
Locativeakṣarāvalyām akṣarāvalau akṣarāvalyoḥ akṣarāvaliṣu

Compound akṣarāvali -

Adverb -akṣarāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria