Declension table of akṣamavat

Deva

NeuterSingularDualPlural
Nominativeakṣamavat akṣamavantī akṣamavatī akṣamavanti
Vocativeakṣamavat akṣamavantī akṣamavatī akṣamavanti
Accusativeakṣamavat akṣamavantī akṣamavatī akṣamavanti
Instrumentalakṣamavatā akṣamavadbhyām akṣamavadbhiḥ
Dativeakṣamavate akṣamavadbhyām akṣamavadbhyaḥ
Ablativeakṣamavataḥ akṣamavadbhyām akṣamavadbhyaḥ
Genitiveakṣamavataḥ akṣamavatoḥ akṣamavatām
Locativeakṣamavati akṣamavatoḥ akṣamavatsu

Adverb -akṣamavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria