Declension table of akṣamavat

Deva

MasculineSingularDualPlural
Nominativeakṣamavān akṣamavantau akṣamavantaḥ
Vocativeakṣamavan akṣamavantau akṣamavantaḥ
Accusativeakṣamavantam akṣamavantau akṣamavataḥ
Instrumentalakṣamavatā akṣamavadbhyām akṣamavadbhiḥ
Dativeakṣamavate akṣamavadbhyām akṣamavadbhyaḥ
Ablativeakṣamavataḥ akṣamavadbhyām akṣamavadbhyaḥ
Genitiveakṣamavataḥ akṣamavatoḥ akṣamavatām
Locativeakṣamavati akṣamavatoḥ akṣamavatsu

Compound akṣamavat -

Adverb -akṣamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria