Declension table of akṣadyūta

Deva

NeuterSingularDualPlural
Nominativeakṣadyūtam akṣadyūte akṣadyūtāni
Vocativeakṣadyūta akṣadyūte akṣadyūtāni
Accusativeakṣadyūtam akṣadyūte akṣadyūtāni
Instrumentalakṣadyūtena akṣadyūtābhyām akṣadyūtaiḥ
Dativeakṣadyūtāya akṣadyūtābhyām akṣadyūtebhyaḥ
Ablativeakṣadyūtāt akṣadyūtābhyām akṣadyūtebhyaḥ
Genitiveakṣadyūtasya akṣadyūtayoḥ akṣadyūtānām
Locativeakṣadyūte akṣadyūtayoḥ akṣadyūteṣu

Compound akṣadyūta -

Adverb -akṣadyūtam -akṣadyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria