Declension table of akṣārālavaṇāśin

Deva

MasculineSingularDualPlural
Nominativeakṣārālavaṇāśī akṣārālavaṇāśinau akṣārālavaṇāśinaḥ
Vocativeakṣārālavaṇāśin akṣārālavaṇāśinau akṣārālavaṇāśinaḥ
Accusativeakṣārālavaṇāśinam akṣārālavaṇāśinau akṣārālavaṇāśinaḥ
Instrumentalakṣārālavaṇāśinā akṣārālavaṇāśibhyām akṣārālavaṇāśibhiḥ
Dativeakṣārālavaṇāśine akṣārālavaṇāśibhyām akṣārālavaṇāśibhyaḥ
Ablativeakṣārālavaṇāśinaḥ akṣārālavaṇāśibhyām akṣārālavaṇāśibhyaḥ
Genitiveakṣārālavaṇāśinaḥ akṣārālavaṇāśinoḥ akṣārālavaṇāśinām
Locativeakṣārālavaṇāśini akṣārālavaṇāśinoḥ akṣārālavaṇāśiṣu

Compound akṣārālavaṇāśi -

Adverb -akṣārālavaṇāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria