Declension table of akṛtārtha

Deva

NeuterSingularDualPlural
Nominativeakṛtārtham akṛtārthe akṛtārthāni
Vocativeakṛtārtha akṛtārthe akṛtārthāni
Accusativeakṛtārtham akṛtārthe akṛtārthāni
Instrumentalakṛtārthena akṛtārthābhyām akṛtārthaiḥ
Dativeakṛtārthāya akṛtārthābhyām akṛtārthebhyaḥ
Ablativeakṛtārthāt akṛtārthābhyām akṛtārthebhyaḥ
Genitiveakṛtārthasya akṛtārthayoḥ akṛtārthānām
Locativeakṛtārthe akṛtārthayoḥ akṛtārtheṣu

Compound akṛtārtha -

Adverb -akṛtārtham -akṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria