Declension table of ajitapīḍa

Deva

MasculineSingularDualPlural
Nominativeajitapīḍaḥ ajitapīḍau ajitapīḍāḥ
Vocativeajitapīḍa ajitapīḍau ajitapīḍāḥ
Accusativeajitapīḍam ajitapīḍau ajitapīḍān
Instrumentalajitapīḍena ajitapīḍābhyām ajitapīḍaiḥ ajitapīḍebhiḥ
Dativeajitapīḍāya ajitapīḍābhyām ajitapīḍebhyaḥ
Ablativeajitapīḍāt ajitapīḍābhyām ajitapīḍebhyaḥ
Genitiveajitapīḍasya ajitapīḍayoḥ ajitapīḍānām
Locativeajitapīḍe ajitapīḍayoḥ ajitapīḍeṣu

Compound ajitapīḍa -

Adverb -ajitapīḍam -ajitapīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria