Declension table of ajīrṇa

Deva

MasculineSingularDualPlural
Nominativeajīrṇaḥ ajīrṇau ajīrṇāḥ
Vocativeajīrṇa ajīrṇau ajīrṇāḥ
Accusativeajīrṇam ajīrṇau ajīrṇān
Instrumentalajīrṇena ajīrṇābhyām ajīrṇaiḥ ajīrṇebhiḥ
Dativeajīrṇāya ajīrṇābhyām ajīrṇebhyaḥ
Ablativeajīrṇāt ajīrṇābhyām ajīrṇebhyaḥ
Genitiveajīrṇasya ajīrṇayoḥ ajīrṇānām
Locativeajīrṇe ajīrṇayoḥ ajīrṇeṣu

Compound ajīrṇa -

Adverb -ajīrṇam -ajīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria