Declension table of ajarāmara

Deva

NeuterSingularDualPlural
Nominativeajarāmaram ajarāmare ajarāmarāṇi
Vocativeajarāmara ajarāmare ajarāmarāṇi
Accusativeajarāmaram ajarāmare ajarāmarāṇi
Instrumentalajarāmareṇa ajarāmarābhyām ajarāmaraiḥ
Dativeajarāmarāya ajarāmarābhyām ajarāmarebhyaḥ
Ablativeajarāmarāt ajarāmarābhyām ajarāmarebhyaḥ
Genitiveajarāmarasya ajarāmarayoḥ ajarāmarāṇām
Locativeajarāmare ajarāmarayoḥ ajarāmareṣu

Compound ajarāmara -

Adverb -ajarāmaram -ajarāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria