Declension table of ajñāti

Deva

MasculineSingularDualPlural
Nominativeajñātiḥ ajñātī ajñātayaḥ
Vocativeajñāte ajñātī ajñātayaḥ
Accusativeajñātim ajñātī ajñātīn
Instrumentalajñātinā ajñātibhyām ajñātibhiḥ
Dativeajñātaye ajñātibhyām ajñātibhyaḥ
Ablativeajñāteḥ ajñātibhyām ajñātibhyaḥ
Genitiveajñāteḥ ajñātyoḥ ajñātīnām
Locativeajñātau ajñātyoḥ ajñātiṣu

Compound ajñāti -

Adverb -ajñāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria