Declension table of ajñātakula

Deva

NeuterSingularDualPlural
Nominativeajñātakulam ajñātakule ajñātakulāni
Vocativeajñātakula ajñātakule ajñātakulāni
Accusativeajñātakulam ajñātakule ajñātakulāni
Instrumentalajñātakulena ajñātakulābhyām ajñātakulaiḥ
Dativeajñātakulāya ajñātakulābhyām ajñātakulebhyaḥ
Ablativeajñātakulāt ajñātakulābhyām ajñātakulebhyaḥ
Genitiveajñātakulasya ajñātakulayoḥ ajñātakulānām
Locativeajñātakule ajñātakulayoḥ ajñātakuleṣu

Compound ajñātakula -

Adverb -ajñātakulam -ajñātakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria