Declension table of ajñānadhvāntadīpikā

Deva

FeminineSingularDualPlural
Nominativeajñānadhvāntadīpikā ajñānadhvāntadīpike ajñānadhvāntadīpikāḥ
Vocativeajñānadhvāntadīpike ajñānadhvāntadīpike ajñānadhvāntadīpikāḥ
Accusativeajñānadhvāntadīpikām ajñānadhvāntadīpike ajñānadhvāntadīpikāḥ
Instrumentalajñānadhvāntadīpikayā ajñānadhvāntadīpikābhyām ajñānadhvāntadīpikābhiḥ
Dativeajñānadhvāntadīpikāyai ajñānadhvāntadīpikābhyām ajñānadhvāntadīpikābhyaḥ
Ablativeajñānadhvāntadīpikāyāḥ ajñānadhvāntadīpikābhyām ajñānadhvāntadīpikābhyaḥ
Genitiveajñānadhvāntadīpikāyāḥ ajñānadhvāntadīpikayoḥ ajñānadhvāntadīpikānām
Locativeajñānadhvāntadīpikāyām ajñānadhvāntadīpikayoḥ ajñānadhvāntadīpikāsu

Adverb -ajñānadhvāntadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria