Declension table of ajña

Deva

NeuterSingularDualPlural
Nominativeajñam ajñe ajñāni
Vocativeajña ajñe ajñāni
Accusativeajñam ajñe ajñāni
Instrumentalajñena ajñābhyām ajñaiḥ
Dativeajñāya ajñābhyām ajñebhyaḥ
Ablativeajñāt ajñābhyām ajñebhyaḥ
Genitiveajñasya ajñayoḥ ajñānām
Locativeajñe ajñayoḥ ajñeṣu

Compound ajña -

Adverb -ajñam -ajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria