Declension table of aguṇajña

Deva

MasculineSingularDualPlural
Nominativeaguṇajñaḥ aguṇajñau aguṇajñāḥ
Vocativeaguṇajña aguṇajñau aguṇajñāḥ
Accusativeaguṇajñam aguṇajñau aguṇajñān
Instrumentalaguṇajñena aguṇajñābhyām aguṇajñaiḥ aguṇajñebhiḥ
Dativeaguṇajñāya aguṇajñābhyām aguṇajñebhyaḥ
Ablativeaguṇajñāt aguṇajñābhyām aguṇajñebhyaḥ
Genitiveaguṇajñasya aguṇajñayoḥ aguṇajñānām
Locativeaguṇajñe aguṇajñayoḥ aguṇajñeṣu

Compound aguṇajña -

Adverb -aguṇajñam -aguṇajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria