Declension table of agravat

Deva

NeuterSingularDualPlural
Nominativeagravat agravantī agravatī agravanti
Vocativeagravat agravantī agravatī agravanti
Accusativeagravat agravantī agravatī agravanti
Instrumentalagravatā agravadbhyām agravadbhiḥ
Dativeagravate agravadbhyām agravadbhyaḥ
Ablativeagravataḥ agravadbhyām agravadbhyaḥ
Genitiveagravataḥ agravatoḥ agravatām
Locativeagravati agravatoḥ agravatsu

Adverb -agravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria