Declension table of agrasena

Deva

MasculineSingularDualPlural
Nominativeagrasenaḥ agrasenau agrasenāḥ
Vocativeagrasena agrasenau agrasenāḥ
Accusativeagrasenam agrasenau agrasenān
Instrumentalagrasenena agrasenābhyām agrasenaiḥ agrasenebhiḥ
Dativeagrasenāya agrasenābhyām agrasenebhyaḥ
Ablativeagrasenāt agrasenābhyām agrasenebhyaḥ
Genitiveagrasenasya agrasenayoḥ agrasenānām
Locativeagrasene agrasenayoḥ agraseneṣu

Compound agrasena -

Adverb -agrasenam -agrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria