Declension table of agniṣṭoma

Deva

MasculineSingularDualPlural
Nominativeagniṣṭomaḥ agniṣṭomau agniṣṭomāḥ
Vocativeagniṣṭoma agniṣṭomau agniṣṭomāḥ
Accusativeagniṣṭomam agniṣṭomau agniṣṭomān
Instrumentalagniṣṭomena agniṣṭomābhyām agniṣṭomaiḥ agniṣṭomebhiḥ
Dativeagniṣṭomāya agniṣṭomābhyām agniṣṭomebhyaḥ
Ablativeagniṣṭomāt agniṣṭomābhyām agniṣṭomebhyaḥ
Genitiveagniṣṭomasya agniṣṭomayoḥ agniṣṭomānām
Locativeagniṣṭome agniṣṭomayoḥ agniṣṭomeṣu

Compound agniṣṭoma -

Adverb -agniṣṭomam -agniṣṭomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria