Declension table of agnāviṣṇu

Deva

MasculineSingularDualPlural
Nominativeagnāviṣṇuḥ agnāviṣṇū agnāviṣṇavaḥ
Vocativeagnāviṣṇo agnāviṣṇū agnāviṣṇavaḥ
Accusativeagnāviṣṇum agnāviṣṇū agnāviṣṇūn
Instrumentalagnāviṣṇunā agnāviṣṇubhyām agnāviṣṇubhiḥ
Dativeagnāviṣṇave agnāviṣṇubhyām agnāviṣṇubhyaḥ
Ablativeagnāviṣṇoḥ agnāviṣṇubhyām agnāviṣṇubhyaḥ
Genitiveagnāviṣṇoḥ agnāviṣṇvoḥ agnāviṣṇūnām
Locativeagnāviṣṇau agnāviṣṇvoḥ agnāviṣṇuṣu

Compound agnāviṣṇu -

Adverb -agnāviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria