Declension table of aghoraśiva

Deva

MasculineSingularDualPlural
Nominativeaghoraśivaḥ aghoraśivau aghoraśivāḥ
Vocativeaghoraśiva aghoraśivau aghoraśivāḥ
Accusativeaghoraśivam aghoraśivau aghoraśivān
Instrumentalaghoraśivena aghoraśivābhyām aghoraśivaiḥ aghoraśivebhiḥ
Dativeaghoraśivāya aghoraśivābhyām aghoraśivebhyaḥ
Ablativeaghoraśivāt aghoraśivābhyām aghoraśivebhyaḥ
Genitiveaghoraśivasya aghoraśivayoḥ aghoraśivānām
Locativeaghoraśive aghoraśivayoḥ aghoraśiveṣu

Compound aghoraśiva -

Adverb -aghoraśivam -aghoraśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria